A 974-23 Guhyakālīpūjā

Manuscript culture infobox

Filmed in: A 974/23
Title: [Guhyakālīpūjā]
Dimensions: 13.7 x 5.6 cm x 3 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 2/247
Remarks:

Reel No. A 974/23

Inventory No. 40819

Title Guhyakālīpūjā

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material Thyāsaphu

State incomplete

Size 13.0 x 5.5 cm

Binding Hole(s)

Folios 4

Lines per Folio 5

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 2/247

Manuscript Features

Excerpts

«Beginning»


❖ atha nityaṃ || phraḥ astrāya phaṭ | iti jalaṃ prokṣa || oṁ ▒ śodhaṇaṃ || ▒ oṃ †dihaṇaṃ† || phreṁ krīṁ pṛṣataṃ || phreṁ ▒ oṁ tripuraḥ prāja(!) || gaṃdhādi datvā phreṁ kṣoṇī trir ābhimantrya || dhenuliṃgayonimudrāṃ pradarśya || phreṁ hrāṁ ātmatatvāya svāhā || phreṁ krīṁ vidyātatvāya svāhā || phreṁ hrīṁ (śi)vatatvāya svāhā || (exp. 2t1–2b1)


«End»


siṃhebhakolakapi ṛ(!)kṣaturaṃgatārkṣa-

yogeśvarīmakaramānavapaṃkticakrāṃ |

śūlāṃkuśābjaparaśumudgarayāgapātra-

khaṭvāṅgabālakaśirāṃkitapāṇipadmāṃ ||


iti dhyātvā paṃcamudrābhinamya || khphreṁ mahācaṇḍayogeśvari ▒ || e‥ yathāśakti japtvā japaṃ samarpyya ||


guhyātiguhyagoptṛtvaṃ gṛhāṇāsmatkṛtaṃ japaṃ |

siddhir bhavatu me devi guhyakāli namo ʼstu te ||


iti ||


kāli 2 mahākāli caturvvargaphalaprade |

yogeśvari mahākāli guhyakāli namo ʼstu te ||


astreṇa visarjjati nityavidhiḥ (3b2–4t5)


«Colophon»

Microfilm Details

Reel No. A 974/23

Date of Filming 06-01-1985

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 13-07-2012

Bibliography